B 32-23 (4)

Manuscript culture infobox

Filmed in: B 32/23 (4)
Title: Navagrahaśānti
Dimensions: 25 x 4 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1606
Remarks:


Reel No. B 32/23(4)

Inventory No. 46461

Title #Kumārīlakṣanaśubhāśubhaphala

Remarks This is the first part of a MTM which also contains the texts Lyākha bhākhā, Kumārīlakṣanaśubhāśubhaphala, Kampotpātaśāntisnānavidhi and Bhīmarathakriyāvidhi.

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 25.0 x 4.0 cm

Binding Hole(s)

Folios 3

Lines per Page 4

Foliation figures in the left-hand margin on the verso

Scribe Śaśirañjana

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

Excerpts

«Complete transcript:»


❖ svastiḥ kaumārīlakṣanaṃ śubha pravakṣāmi || kaumārīpurāṇoktaḥ || sarvvakrameṣu kaumārī(fol. 1v/exp. 32b2)pūjanaṃ || viprāśīmāhiḥ svasvavarṇṇe〇ṣuḥ pūjayet | kumārī | āyuta || rohaḥ śubhaphalaṃ (3) pūrvvāmukha arccaṇena || dharmma mokṣa kā〇manā, utrāmukha arccanenaṃ || vasyācāra śatrumāraṇaṃ (4) kāmārtheṇa | paścimābhimukho arccaṇena || māraṇocāṭakṛtakramena | dakṣiṇābhimukha arccaṇena | (t1) ۞ || tathā pūjanaṃ brahmānyādiḥ svasvakriyā mantra thānadravyādiḥ sarvvavastu thira ārāyena kriyā(2) kārayat || dikṣitakramena | tathā śu〇bhāśubha parīkṣayeta || dauhasta mardditaṃtvā kaumārī (3) nāmaṃkṛta, kathyate || nidrākṛtena | ja〇jamānasya, mṛtyubhayam ādisate || daṃtena, nakhabhakṣate(4)na | daṃta kaṭakaṭāyatena | māṃśena tṛptitena | mahābhayarogāyāṃ sa kathyate || aṃnapāna, nabha(fol. 2v/exp. 31b1)kṣatena | dubhirkṣādi mahābhayaṃ || gītamai vādya hāśyakathā | kṛtad rasanena | rājādaṇḍādi śutru bhayā(2)vahaṃ || aṃnonya hāsya vākya vādyakṛte〇na | ācāryaśya kriyānūnyakṛtaṃ || bhakṣa chardikṛte(3)na | datīsārādi rogābhayaṃ || viṣthā〇mutra pravā〈〈dya〉〉haṃkṛtena | jakṣarogādi vyādhipīḍā(4)di bhayaṃ || patanena, chiṃkatena, ghurmitena, tāpamṛtyubhyaṃ || bhakṣīte, khepanakṛtena | unmādā(t1)di rogabhayaṃ || kaṃpatena, kraṃdatena, vāśakabhayaṃ || jāṃbhaḥ bharkṣa śabdādikṛtena, | sarvvātha hāni ka(2)thyatena || nṛtyādi nānābhāvakṛtena | 〇thānabhaṃsotbhayaṃ || hrībhayotkṛtena | putrādi baṃdhu(3)viyogādi bhayaṃ || udgāṭenaḥ śu〇yeśasthitena | śubhasāṃtir bhavatiḥ || ۞ || utpā(4)tasya, śāntiṃ vidhi vakṣāmi || pūrvvoktaḥ svasvavidhānena, pūjayet || kaumārījāgaḥ pīthajāgaṃ (fol. 3v/exp. 30b1) kṛtvā savidhināṃ, mahābali pradānaṃ | jajamānasya rakta, saha bali dātavyaḥ | pīṭhakṛtaḥ || pīṭhikā(2)mālinī, mahāmāyā saptasatī, mā〇trīvijayaṃ ganapatyāstavaṃ | paścāt kaumārī bhojyakṛ(3)taṃ || dāna raktachāgaṃ raktavarṇṇa gāva〇 | raktakarppaṭaṃ, etena śubhaṃ, bhavati sarvvadā || śubha || (exps. 30b,ll. 1-32b4)


«End»


«Colophon»


Microfilm Details

Reel No. B 32/23

Date of Filming 21-10-1970

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 32b-30b.

Catalogued by KT/RS

Date 16-05-2007

Bibliography