B 32-23 (4)
Manuscript culture infobox
Filmed in: B 32/23 (4)
Title: Navagrahaśānti
Dimensions: 25 x 4 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1606
Remarks:
Reel No. B 32/23(4)
Inventory No. 46461
Title #Kumārīlakṣanaśubhāśubhaphala
Remarks This is the first part of a MTM which also contains the texts Lyākha bhākhā, Kumārīlakṣanaśubhāśubhaphala, Kampotpātaśāntisnānavidhi and Bhīmarathakriyāvidhi.
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 25.0 x 4.0 cm
Binding Hole(s)
Folios 3
Lines per Page 4
Foliation figures in the left-hand margin on the verso
Scribe Śaśirañjana
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1606
Manuscript Features
Excerpts
«Complete transcript:»
❖ svastiḥ kaumārīlakṣanaṃ śubha pravakṣāmi ||
kaumārīpurāṇoktaḥ ||
sarvvakrameṣu kaumārī(fol. 1v/exp. 32b2)pūjanaṃ ||
viprāśīmāhiḥ svasvavarṇṇe〇ṣuḥ pūjayet |
kumārī | āyuta ||
rohaḥ śubhaphalaṃ (3) pūrvvāmukha arccaṇena ||
dharmma mokṣa kā〇manā, utrāmukha arccanenaṃ ||
vasyācāra śatrumāraṇaṃ (4) kāmārtheṇa | paścimābhimukho arccaṇena ||
māraṇocāṭakṛtakramena | dakṣiṇābhimukha arccaṇena | (t1) ۞ ||
tathā pūjanaṃ brahmānyādiḥ svasvakriyā mantra thānadravyādiḥ sarvvavastu thira ārāyena kriyā(2) kārayat ||
dikṣitakramena | tathā śu〇bhāśubha parīkṣayeta ||
dauhasta mardditaṃtvā kaumārī (3) nāmaṃkṛta, kathyate ||
nidrākṛtena | ja〇jamānasya, mṛtyubhayam ādisate ||
daṃtena, nakhabhakṣate(4)na | daṃta kaṭakaṭāyatena | māṃśena tṛptitena | mahābhayarogāyāṃ sa kathyate ||
aṃnapāna, nabha(fol. 2v/exp. 31b1)kṣatena | dubhirkṣādi mahābhayaṃ ||
gītamai vādya hāśyakathā |
kṛtad rasanena | rājādaṇḍādi śutru bhayā(2)vahaṃ ||
aṃnonya hāsya vākya vādyakṛte〇na | ācāryaśya kriyānūnyakṛtaṃ ||
bhakṣa chardikṛte(3)na | datīsārādi rogābhayaṃ ||
viṣthā〇mutra pravā〈〈dya〉〉haṃkṛtena | jakṣarogādi vyādhipīḍā(4)di bhayaṃ || patanena, chiṃkatena, ghurmitena, tāpamṛtyubhyaṃ ||
bhakṣīte, khepanakṛtena | unmādā(t1)di rogabhayaṃ ||
kaṃpatena, kraṃdatena, vāśakabhayaṃ ||
jāṃbhaḥ bharkṣa śabdādikṛtena, | sarvvātha hāni ka(2)thyatena ||
nṛtyādi nānābhāvakṛtena | 〇thānabhaṃsotbhayaṃ ||
hrībhayotkṛtena | putrādi baṃdhu(3)viyogādi bhayaṃ ||
udgāṭenaḥ śu〇yeśasthitena | śubhasāṃtir bhavatiḥ || ۞ ||
utpā(4)tasya, śāntiṃ vidhi vakṣāmi ||
pūrvvoktaḥ svasvavidhānena, pūjayet ||
kaumārījāgaḥ pīthajāgaṃ (fol. 3v/exp. 30b1) kṛtvā savidhināṃ, mahābali pradānaṃ | jajamānasya rakta, saha bali dātavyaḥ | pīṭhakṛtaḥ ||
pīṭhikā(2)mālinī, mahāmāyā saptasatī, mā〇trīvijayaṃ ganapatyāstavaṃ |
paścāt kaumārī bhojyakṛ(3)taṃ || dāna raktachāgaṃ raktavarṇṇa gāva〇 |
raktakarppaṭaṃ, etena śubhaṃ, bhavati sarvvadā || śubha || (exps. 30b,ll. 1-32b4)
«End»
«Colophon»
Microfilm Details
Reel No. B 32/23
Date of Filming 21-10-1970
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 32b-30b.
Catalogued by KT/RS
Date 16-05-2007
Bibliography